SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org THE SANSKRIT MANUSCRIPTS. 6267 Deals with the manner of worshipping Visnu as conducted by Vaisnavas. Beginning : ओं तत्सवितुर्वरोणयं, मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नस्सन्त्वोषधीः ओं भूः स्वाहा । . भगवत्प्रीत्यर्थं सम्भवद्भिर्द्वव्यैस्सम्भवद्भिरुपचारैः ध्यानावाहनादि षोडशोपचारपूर्वकं भगवदाराधनं करिष्ये – Acharya Shri Kailassagarsuri Gyanmandir अच्युताय ज्ञानाय हृदयाय नमः - अङ्गुष्ठाभ्यां नमः । अनन्तायैश्वर्याय शिरसे स्वाहा - तर्जिनीभ्यां नमः । End: क्षमस्व मदीयानादिकर्मप्रवाहप्रवृत्तां स्वविषयायाश्च भोग्यबुद्धेर्ज - ननीं देहेन्द्रि (य) त्वेन सूक्ष्मे (ण) रूपेणावस्थितां देवीं गुणमयीं माय दासभूतः शरणागतोऽस्मि । तवास्मि दास इति वक्तारं मां तारय अथ पर्यङ्कासनं समर्प्य कवाटबन्धं कुर्यात् । तीर्थग्रहणम् आजन्मकृतपापानां प्रायश्चित्तं दिने दिने । अकालमृत्युहरणं सर्वव्याधिनिवारणम् ॥ समस्तपापक्षयकरं श्रीविष्णुपादोदकं पावनम् ॥ No. 8644. नित्यार्चनविधिः. NITYARCANA VIDHIḤ. Complete. Similar to the above. Pages, 7. Lines, 6 on a page. Begins on fol. 41a of the Ms. described under No. 5777. This work which is also called Kriyadipa is in Anustup metre and was composed by Bhaṭṭaraka (Parāśarabhatta). Beginning: पुंसे परस्मै लक्ष्म्यै च नमस्ते भरितां स्तुतिम् । कुर्महे ऽहाकियालब्धसंसाराब्धितितीर्षया || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy