SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6266 A DESCRIPTIVE CATALOGUE OF ऐं ह्रीं क्लीं पुनस्ताम्बूलम् । वह्निना योजितं दीपं कपूरेण च संयुतम् । सर्वस्यातिहरे देवि आवि (ति)क्यं प्रतिगृह्यताम् । ऐं ह्रीं क्लीं श्रीदेव्यै नमः नीराजनम् । __No. 8642. नित्यक्रमविधिः. NITYAKRAMAVIDHIH. Pages, 25. Lines, 16 on a page. Begins on fol. 7:ra of the MS. described under No. 5560. Complete. Deals with the manner of conducting the worship of Dövī as prescribed in Srividyārat nasūtra. Beginning : ___अथ धौते वाससी परिधाय पुण्ड्रं धृत्वा मन्त्रसन्ध्यां कुर्यात् । यथा- . . . . . . . . . . . . . ___आचम्य देशकालौ सङ्कीर्त्य श्रीललिताम्बाप्रसादसिद्ध्यर्थमर्चनमहं करिष्ये--इति सङ्कल्प्य, द्वारस्य दक्षवामशाखयोः ऊर्ध्वमागे च क्रमेण भद्रकाल्यै नमः, भैरवाय नमः, लम्बोदराय नमः--इति सम्पूज्य । End: इति श्रीगुरुपादुकामभ्यर्च्य पात्राणि प्रक्षाल्य विधाय ब्राह्मणसुवासिनीभिर्भुक्त्वा सर्वदात्मानं कामकलारूपं भावयन् सुखेन विहरेत् ॥ Colophon: इति नित्यक्रमविधिः ॥ No. 8643. नित्याराधनक्रमः. NITYARADHANAKRA MAH. Pages, 29. Lines, 24 on a page. Begins on fol. 175a of the MS. described under No. 22. Complete. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy