SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6265 पादुकां पूजयामि तर्पयामि नम इति स्तुत्वा कुमारीपूजनं कुर्यात् । अनेन विधिना भूप यः कुर्याच्चण्डिकार्चनम् । तस्य तुष्टा महालक्ष्मीः यद्ददाति शृणुष्व तत् ॥ End: ___एवं माघमास कृष्णपक्षषष्ठीदिनमारभ्य अमाशिवचतुर्दशीपर्यन्त मेवमेव क्रमेण कुम्भपूजादिगुरुदक्षिणान्तं कुर्यात् । एतदुक्तफलं भवति ॥ Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमन्मुनीन्द्रप्रकाशानन्दनाथविरचितायां नवचण्डीपूजोपसंहारः समाप्तः ॥ ___No. 8641. नवदुर्गापूजाविधानम्. NAVADURGĀPŪJAVIDHĀNAM. Pages, 6. Lines, 21 on a page. Begins on fol. 70a of the MS. described under No. 446. Complete. Deals with the worship of the nine Durgās or nine manifestations of Sakti. Beginning : महिषनी (च द्विभुजां कुमारी सिंहवाहनीम् । दानवांस्तर्जयन्तिस्म(न्ती स)खडखेटकरां शुभाम् ॥ घण्टाक्षस्रग्धरां दुर्गा दशारम्भव्यवस्थिताम् । स्थापयामि महादेवीं सर्वसौख्यप्रदायिनीम् ॥ ऐं ह्रीं क्लीं दुर्गा स्थापयामि पूजयामि नमः । End: घोरदंष्ट्रे करालास्ये मद्यमांसबलिप्रिये । बलिं गृहाण देवेशि पशुरक्तं समांसकम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy