SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6272 A DESCRIPTIVE CATALOGUE OF Colophon: इति सच्चिदानन्दनाथचरणारावन्दद्वन्द्वान्तवासिश्राविशदानन्दनाथेन विरचिते सौभाग्यरत्नाकरे पञ्चदशतरङ्गे पञ्चमयागविधिरयं समाप्तः ।। No. 8648. परमेश्वरपूजा. PARAMĒSVARAPUJĀ. Pages, 17. Lines, 6 on a page. Begins on fol. 24a of the MS. described under No. 217. Complete. Deals with the manner of conducting the worship of Paramośvara or Siva. Beginning: एवङ्गुणविशेषणविशिष्टायां पुण्यतिथौ श्रीपरमेश्वरमुद्दिश्य श्रीपरमेश्वरदेवताप्रीत्यर्थ सम्भवता प्रकारेण सम्भवता नियमेन सम्भवाद्भव्यैः सम्भवद्भिरुपचारैः यावच्छक्यश्रीपरमेश्वरपूजां करिष्ये। आदौ कलशशङ्कपठिपूजां करिष्ये। कलशस्य मुखे शम्भुः कण्ठे रुद्रस्समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।। End: त्वं यज्ञस्त्वं वषट्कारः त्वमिन्द्रस्त्वररुद्रः त्वं विष्णुः त्वं ब्रह्मा त्वं प्रजापतिः । त्व तताप आ(मा)पो ज्योती रसोऽमृतं ब्रह्म भूर्भु. वस्सुवरोम् । राजाधिराजाय प्रसह्य साहिने । नमो वय वैश्रवणाय कुर्महे । स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । श्रीमहाराजाय नमः-इति मन्त्रपुष्पम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy