SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6245 यणो देवता . . . श्रीभगवदाराधने विनियोगः । यथाशक्ति द्वयमष्टाक्षरं पुरुषसूक्तं च जपित्वा । अष्टाविंशतिकृत्वस्तु मन्त्रमावृत्य चेतसा । प्राणायामत्रयं कुर्यात्सन्निधावासने स्थितः ।। स्वशेषभूतेन मया स्वकैस्सर्वपरिच्छदैः । विधातुं प्रीतमात्मानं देवः प्रक्रमते स्वयम् ॥ इत्यनुसन्धाय पार्श्वे जलकुम्भं निधाय । End: ओं नमो नारायणाय श्रीमते नारायणाय नमः श्रीभूमिनीलासमेतं समस्तपरिवारैस्समेतं श्रीवेङ्कटेशं पुनरागमनाय मदनुग्रहाय हृदयकमले प्रतिष्ठापयामि ॥ Colophon: आराधनप्रकारस्ससाप्तः ॥ No. 8615. आवरणपूजा. ĂVARANAPUJĀ. Pages, 5. Lines, 11 on a page. Begins on fol. 101a of the MS. described under No. 5683. Complete. Deals with the manner of conducting the worship of the subsidiary dieties of Paramātman with the help of Hamsa-mantra Beginning: सौरपीठे देवस्य पूजा अङ्गैः प्रथमावृतिः, प्रागादिदिक्षु स्थितैः ऋतुव सुनवनरैः अग्न्यादिविदिक्षु स्थिताभिः अब्जागोजाऋतजाआद्रिजाभिः शक्तिभिः द्वितीयावृतिः, इन्द्रादिभिस्तृतीया, एवमावाहयेत् । एतन्मन्त्रं प्रतिलोममुच्चार्य महावाक्यार्थत्वेनानुसन्धानं सकलसंसृतिमोक्षसाधनमिति । 490 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy