SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6244 End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Sounakiya. Deals with the manner of conducting the worship of the weapons of war in order to secure victory. Beginning : Colophon : आयुधाराधनं यज्ञं प्रयाणे समुपस्थिते । (नृपः) कुर्यात् प्रबोधाय सर्वसिद्धिकरं परम् ॥ स्नातः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः । शुचौ देशे समासीनः प्राङ्मुखः प्रयतः शुचिः ॥ चापमादाय सगुणं प्रोक्षितं शुक्लवारिणा । धान्यराशिषु विन्यस्य सशरं क्षौमवेष्टितम् || तस्य दक्षिणतः खडुं विन्यस्यैवमतन्द्रितः । कुन्तमुत्तरतो न्यस्य पूजयेद्गन्धमाल्यकैः || नमः कृत्वा प्रयत्नेन स्तुत्वात्रेयं नरेश्वरः । इष्टान् कामानवाप्नोति स्वेन (सेना) वान् पुनरेष्यति ॥ Acharya Shri Kailassagarsuri Gyanmandir इति शौनकीये आयुधाराधनविधिः || No. 8614. आराधनक्रमः. ĀRADHANAKRAMAH Pages, 14. Lines, 6 on a page. Begins on fol. 16 of the Ms. described under No. 5915. Complete. Deals with the manner of conducting the worship of Visņu, the devotional Mantras to be repeated while performing the various acts of devotion being the Purusasūkta. Beginning: पुरुषसूक्तमन्त्रस्य अन्तर्यामिभगवान् नारायण ऋषिः, अनुष्टुप् छन्दः, अन्ततस्तिसृणां त्रिष्टुप् छन्दः, परमव्योमवासी भगवान् नारा For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy