SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6243 Beginning: पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्थ्य च शुद्धस्याचमनं कुतः ।। निर्मलस्य कुतस्नानं वासो विश्वोदरस्य च । अगोत्रस्य(त्व)वर्णस्य कुतस्तस्योपवीतकम ॥ End: अहमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् । आसनं कल्पयेत्पश्चात् स्वप्रतिष्ठात्मचिन्तनम् ॥ सर्वदुर्वासनाजालं पदपांसुमिव त्यजन् । विधूयाज्ञानदुःखौघं मोक्षानन्दं समश्नुते ।। Colophon: इति श्रीमदाचार्यविरचितायां वेदान्तकल्पोक्तमात्मलिङ्गार्वनं समाप्तम् ।। No. 8612. आत्मलिङ्गार्चनम्. ATMALINGARCANAM. Pages, 2. Lines, 6 on a page. Begins on fol. 6a of the MS. described under No. 8610. Similar to the above; but fragmentary. See under the previous number for the beginning. End: प्रदक्षिणमनन्तस्य अद्वितीयस्य मारुतः । अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं विभो । Colophon: दक्षिणामूर्तिमानसपूजाविधिस्सम्पूर्णः ॥ No. 8613. आयुधाराधनम्. AYUDHARADHANAM. Pages, 2. Lines, 7 on a page. Begins on fol. 68a of the MS. described under No. 2840. Complete. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy