SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6216 A DESCRIPTIVE CATALOGUE OF End: तत्तुरीयं नित्यशुद्धमुक्तस्वभावं प्रज्ञानघनं परिपूर्ण परमानन्दं ब्रह्म वास्मि । अज्ञानतत्कार्येऽनध्यस्ते बाधिते च इत्थं महावाक्यार्थब्रह्मात्मावस्थानलक्षणं समाधियोगनिष्ठस्समः परोऽपि पुरुषस्य मोक्षलक्ष्मीः करतले तिष्ठतीति॥ No. 8616. ईश्वरार्चनम. ISVARARCANAM. Substance, palm-leaf. Size, 138 X 14 inches. Pages, 39. Lines, 5 on a page. Character, Tolugu. Condition, much injured. Appearance, old. Begins on fol.9.in. The other work herein is Mahesamānasamahotsava la. Almost complete. Deals with the manner of conducting the worship of Isvara (Siva). Beginning: विघ्नेश्वरमविघ्नार्थं नत्वा वच्मीश्वरार्चनम् । अशेषदेवतार्चायाः पूर्वरङ्गः पुरोच्यते ॥ शौचमाचमनं दन्तधावनं स्नानपुण्ड्के । कृत्वा सन्ध्यामुपास्यानो होमं कुर्यात् क्रमात्पुरः ॥ प्रक्षालिताङ्गिराचम्य सपवित्रकरः शुचिः ।। द्विजः पूजागृहद्वारसमीपं शनकैज्रजेत् ।। धृत्वाथ भस्मना तिर्यक् त्रिपुण्ड्रं चन्दनेन वा । उक्तस्थानेषु रुद्राक्षान् बिभृयान्मन्त्रावत्तमः ॥ वश्यमासनमास्थाय स्वस्तिकाख्यं स्मृतीरितम् । एकाग्रबुद्धिर्मोंनी स्यात् यावत्सम्पूर्यतेऽर्चना ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy