SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6228 कोट्येकादशलक्ष हरिदिने चाराधने श्रीहरेः एतत्पुण्यगुणाधिकं गिरिसुता(ते)सामे च नक्तं फलम् ।। No. 8587. सोमवारव्रतोद्यापनकल्पः. SOMAVĀRA VRATÓDYÄPANAKALPAH. Pages, 8. Liucs, 6 on a page. Begius on fol. 54a of the MS. described under No 7758. Complete. From Skandapurana. Similar to the above. Beginning : (सोम)न(क्तव्रतं तच्च परिपूर्तिभवन्मम । व्रतग्रहणमन्त्रः ---- सोमवारे दिवा स्थित्वा निराहारो महेश्वर । नक्तं भोक्ष्यामि देवेश प्रसीद शशिशेखर ।। इति मन्त्रं पठित्वा तु गृहीत्वा नियमं व्रती । पूजयेन्नक्तवेलायामृक्षाणां दर्शने सति ।। उद्यापनविधिं वक्ष्ये सोमनाथव्रतस्य तु । प्रारब्धे तद्तञ्चैतत् माघमासेऽथ चैत्रके ।। शुद्धकाले यदा वापि कार्तिके च विशेषतः । यन्मासे प्रारभेदेतत् तस्मिन्नुद्यापनश्चरेत् ।। वर्षे वा वर्षमध्ये वा प्रारम्भे वापि कारयेत् । वर्षमेकं व्रतं कृत्वा षण्मासं वा द्विमासकम् ।। अशक्तः कार्तिके कृत्वा उद्यापनमथाचरेत् । End: हेमाद्रिव्रतकोटिदानफलदं नृणां यदेकादशी चीर्णा तच्छतवासरैकफलदा काचिज्जयन्ती तिथिः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy