SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6224 A DESCRIPTIVE CATALOGUE OF विख्याता शिवरात्रिपर्वणि भवेत्पुण्यं जयन्तीशते तत्ताहक शतकं फलमिति सूत्रे(लं जनयते)तत्सोमवारव्रते ।। Colophon: इति श्रीस्कान्दपुराणे उमामहेश्वरसंवादे सोमवारव्रतोद्यापनकल्पः ।। No. 8588. सोगवारव्रतोद्यापनकल्पः. SOMAVĀRAVRATÓDYAPANAKALPAH. Pages, 17. Lines, 7 on a page. Begins on fol. 1246 of the MS. doscribed under No. 775. Complete. Similar to the above. Beginning: अथ सोमवारव्रतोद्यापनविधिः । ऋषयः ----- कैलासशिखरे रम्ये नानारत्नप्रभोज्ज्वले । सिंहासने समासीनं शंकरं लोकशंकरम् ।। बालेन्दुशेखरं देवं त्रिणेनं शूलधारिणम् । व्याघ्रचर्माम्बरधरं भस्मोद्धूलितविग्रहम् ॥ निरीक्ष्य गिरिजा साध्वी लोकानुग्रहकाम्यया । सोमवारस्य माहात्म्यं व्रतस्योद्यापनं विधिम् ।। कार्तिक्यामिन्दुवारेण कर्मण्यनुमते दिने । मार्गशीर्षे तथा माघे वैशाख शुक्लपक्षके !। चतुर्दश्यान्तु कर्तव्यममायामिन्दुवासरे । उद्यापनविधिं तत्र प्रशस्तमतिदुर्लभम् ।। End: यो दद्यान्मेदिनी मर्त्यः तस्य पुण्यशतस्य च । एतानि सर्वपुण्यानि शतकोटिगुणानि च ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy