SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6222 A DESCRIPTIVE CATALOGUE OF Colophon: इति अगस्त्यसंहितायां हालास्यमाहात्म्ये विंशोऽध्यायः ॥ इत्थमुग्री महादेवस्सुन्दरेशश्शिवात्मजः । सोमवारव्रतञ्चक्रे सोमसुन्दरसन्निधौ ।। सोमवारे च यो भक्त्या पूजयेत्सोमसुन्दरम् । सुमहत्पा(हापा)तकान्मुक्तस्सुमहत्पदमाप्नुयात् ।। No 8586. सोमवारव्रतोद्यापनकल्पः. SOMAVĀRAVRATÓDYAPANAKALPAH. Pages, 2. Lines, 5 on a page. Begins on fol. 68a of the MS described under No. 3055, Complete. On the manner of completing the Vrata mentioned under the previous number. Beginning : उद्यापनम् -- व्रतस्योद्यापनविधिं शृणु देवि प्रयत्नतः । मयोक्तेन विधानेन व्रतं संवत्सरं चरेत् ।। व्रतान्ते प्रतिमां कृत्वा रौप्यसोमं चतुर्भुजम् । कर्षमात्रसुवर्णेन तदर्धार्धेन तत्र तु ।' त्रयोदशघटान् श्वेतवस्त्रयुग्मोपशोभितान् । संपूर्णानि च भक्ष्यैश्च वंशपात्राणि पार्वति ।। End: इदं ददौ च यश्चापि व्रतस्य करणाय च । एते(व)सन्ति मे श्लो(लो)के यावदिन्द्राश्चतुर्दश !! Colophon: इति कामिकातन्त्रे सोमवारव्रतोद्यापनकल्पस्संपूर्णः ॥ कन्यादानशतं सुवर्णसहितं गोकोटिदानं फलं श्रीविष्णुप्रतिरूपदानशतजं हेमाद्रिकोटीशतम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy