SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTO. 6221 No. 8585. सोमवारव्रतकल्पः. SOMAVĀRAVRATAKALPAĦ." Pages, 20. Lines, 7 on a page. Begins on fol. 34a of the MS. described under No. 307, wherein this is shown under the name of Sõmavá ravratamahatmya. Adhyāyas 1:) and 20 in the Hila.syamahatmya of Agastyasainhitä in Skāndapurāna. Similar to the above. Beginning: . . . . शृणुध्वं मुनिपुङ्गवा । सोमवारव्रतेनापि यथाविधिकृतेन च ॥ प्रातस्सायञ्च कृतया सोमसुन्दरसेवया । सर्वासां सम्पदां सिद्धिस्तेजसामपि (जायते) ॥ अधुना संप्रवक्ष्यामि सोमवारव्रतं महत् ।। यस्यानुष्ठानमात्रेण शम्भोस्सायुज्यरूपिणी ॥ दुर्लभासीच्च जन्तूनां सुलभा मुक्तिरुत्तमा । कार्तिके मासि मार्गे वा मासेष्वन्येषु वा पुनः । कर्तुं श्रद्धा भवेद्यस्मिन् सोमवारव्रतं प्रति ॥ मलादिदोषरहिते तस्मिन्मासे समारभेत् । सोमवारव्रतविधौ मासाश्चान्द्रमसा वराः ॥ Colophon: इति स्कान्दे पुराणे अगस्त्यसंहितायां हालास्यमाहात्म्ये सोमवारव्रतविधिर्नाम एकोनविंशोऽध्यायः ।। End: मतिन्ददाति यश्चापि व्रतस्य करणानि च । स्वर्गे वसन्ति ते सर्वे थावदिन्द्राश्चतुर्दश। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy