SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : Colophon : इति भविष्योत्तरपुराणे ब्रह्मनारदसंवादे सूर्याचन्द्र व्रतोद्यापन कल्पः सम्पूर्णः ॥ No. 8574. सूर्याचन्द्र व्रतोद्यापन कल्पः. SURYACANDRAVRATODYAPANAKALPAH. www.kobatirth.org THE SANSKRIT MANUSCRIPTS, Pages, 10. Lines, 5 on a page. Begins on fol. 21a of the MS. described under No. 5773. Incomplete. Similar to the above. 崇 End: एवंगुणतिथौ अस्माकं स---- - वृद्ध्यर्थं धर्मार्थ इह जन्मनि - पापक्षयार्थम् इह लोके पुत्रपौत्रादिभिसह साग्रशतवर्षपर्यन्तं चिरकालसकलसंपत्सुखमनुभूय अवाप्तसमस्तकामयोः ब्रह्मेन्द्रादिसमस्तगीर्वाणस्तूप मानयो. सूर्याचन्द्रमसोः सालोक्यसामीप्यसारूप्यसायुज्यादिचतु मो. श्रीसूर्यचन्द्रावुद्दिश्य श्री - सूर्यचन्द्रप्रत्यर्थं भविष्यत्पुराणोक्तप्रकारेण श्रीसूर्यचन्द्रव्रतोद्यापनं करि ष्ये । पुण्याहं कृत्वाचार्यब्रह्मवरणं कलशपीठार्चनं शङ्खपूजाच कुर्यात् । - पार्वत्युवाच - Acharya Shri Kailassagarsuri Gyanmandir * * एवं प्रकारेण चतुर्यामान् पूजां कृत्वा नित्यकर्माणि निर्वर्त्य देवपूजां कृत्वा होमं कृत्वा गोदानं कुर्यात् । कलशमार्जनं कृत्वा प्रति मादानम् । कैलासशिखरे रम्ये पार्वतीपरमेश्वरौ । ब्रह्मा विष्णुश्र सहितौ इन्द्राग्नियमनैरृताः ॥ 488 कुलवृद्धिं भ्रातृवृद्धि सुवासित्वमवन्ध्यताम् । सर्वदानफलं तद्वत् सर्वव्रतफलं तथा ॥ 6213 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy