SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6212 A DESCRIPTIVE CATALOGUE OF On the manner of completing the Vrata mentioned under the previous number. Beginning: एवंगुणविशेषणविशिष्टायां शुभतिथौ अस्माकं सहकुटुम्बानां . . . सूर्याचन्द्रमसोः प्रीत्यर्थ भविष्योत्तरपुराणोक्तमार्गेण सूर्याचन्द्रव्रतोद्यापनं यथाविधिपकारेण करिष्ये । अथाचार्यऋत्विब्रह्मवरणं कृत्वा । कलशपूजां कृत्वा । भास्करः प्रतिगृह्णाति भास्करो वै ददाति च । भास्करस्तारको भा(हा)भ्यां भास्करोवै(राय) नमोऽस्तु ते ॥ चन्द्रः -- नमस्ते रोहिणीदेव नमस्ते दिव्यतेजसे । दानेनानेन सर्वात्मन् सुप्रीतो भव सर्वदा ॥ इति पूजाविधानं संपूर्णम् ॥ नारद उवाच नारदो मुनिशार्दूलः ब्रह्मलोकमुपागतः । चतुर्मुखं समासाद्य प्रणिपत्येदमबवीत् ॥ तात सर्वसुर श्रेष्ठ सर्वलोकपितामह । विदितं मानुषे लोके मानवा बहुसंकटः ॥ कन्यका ऊचुः माघमासे शुक्लपक्षे रथसप्तमिकातिथौ । कृत्वा पुण्यशुचिस्तानं स्पृष्ट्वा व्रतपरायणः ॥ पूर्वालकेप्वनुष्ठानं दन्तधावनपूर्वकम् । विधानं सर्वविप्रेन्द्र सरित्तीरे समाहितः । सूर्यचन्द्रप्रभावेण विष्णुलोकं च शाश्वतम् । य इदं शृणुयान्नित्यं स याति परमां गतिम् ।। End : For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy