SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6214 A DESCRIPTIVE CATALOGUE OF ___No. 8575. सोमवत्यमावास्याव्रतकल्पः. SOMAVATYAMĀVĀSYAVRATAKALPAH. Pages, 11. Lines, 6 on a page. Begins on fol. 32a of the MS. described under No. 3105. Complete. From Bhavisyöttarapurana. Similar to the work described under No. 8195. Beginning: शरतल्पगतं भीष्ममुपगम्य युधिष्ठिरः । कृतप्रणामो धर्मात्मा हितं वचनमुक्तवान् ।। युधिष्ठिर उवाच हतेषु कुरुमुख्येषु भीमसेनेन कोपिना । तथा परेषु (मत्तेषु) हतेषु युधि जिष्णुना ॥ शृणु राजन् प्रवक्ष्यामि व्रतानामुत्तमं व्रतम् । यस्याचरणमात्रेण सन्ततिश्विरजीविनी ॥ अमावास्या यदा पार्थ सोमवारयुता भवेत् । तस्यामश्वत्थमागत्य पूजयित्वा जनार्दनम् । अष्टोत्तरशतं कुर्यात् तस्मिन् वृक्षे प्रदक्षिणम् । End : पूर्णाहुतिं च जुहुयात् गां च दद्यात्पयम्विनीम् । द्वादश ब्राह्मणा भोज्या घृतपायसलड्डकैः ॥ दश दानानि वस्त्राणि तेभ्यो दद्याच्च दक्षिणाम् । प्रणम्य दण्डवद्भूमौ प्रार्थयित्वा विसर्जयेत् ।। Colophon: इति भविष्योत्तरे सोद्यापनं सोमवत्यमावास्याव्रतम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy