SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 6199 No. 8559. सङ्कटचतुर्थीव्रतकल्पः . SANKATACATURTHIVRATAKALPAH. Pages, 14. Lines, 6 on 1 page. Begins on fol. 20a of the MS. described under No. 8197. Complete. From Skandapurāņa. This Vrata consists in the worship of Gaņēśa on that day in the month of Srāvana when the Caturthi tithi exists at the time of the moon rise. This is considered to have the power of extricating one from difficulties. Beginning : निराहारोऽद्य देवेश यावञ्चन्द्रोदयो भवेत् । भोक्ष्यामि पूजयित्वा त्वां गणेशश्शरणं मम ॥ इति संकल्प्य चैवादी ततः पूजां समाचरेत् । एवंगुणविशेषणविशिष्टायां शुभतिथौ अस्माकं सहकुटुम्बानां स्कन्दपुराणोक्तसङ्कटविनायकचतुर्थीव्रतकल्पोक्तसंपूर्णसकलफलावाप्त्यर्थं यथाशक्ति षोडशोपचारपूजां करिष्ये । कलशाराधनम् । लम्बोदरं चतुर्बाहुं त्रिणेनं रक्तवर्णकम् । सिद्धलक्ष्मीसमेतश्च प्रसन्नाख्यं विचिन्तयेत् ॥ इति ध्यानम् । श्रावणे बहुले पक्षे चतुर्थी या विधूदये । तस्मिन् दिने व्रतं ग्राह्य सङ्कटाख्यं सुरेश्वरि ॥ End: एवं व्रतं समादिष्टं यत्पृष्टोऽहं मतं व्रतम् । भवद्भिस्तु किमर्थन्तु कथ्यं स्यादिव उच्यताम् ॥ Colophon: __ इति श्रीस्कान्दपुराणे श्रीकृष्ण ऋषिसंवादे सङ्कटचतुर्थीव्रतकल्पस्संपूर्णः ॥ 487-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy