SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6198 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF Pages, 3. Lines, 8 on a page. Begins on fol. 34a of the MS. described under No. 2902, wherein this is shown as Saniväravrata in the list of other works. " End: No. 8558. श्रावणशनिवारव्रतम्. ŚRĀVANASANIVÄRAV RATAM. Complete. From Skandapurāna. On the Vrata which consists in the worship of the Saturn on that Saturday of the month of Śravana which is associated with the Prosthapada asterism. Beginning: Acharya Shri Kailassagarsuri Gyanmandir आदित्यपुत्राय शनैश्चराय नीलाभवर्मासिनखोज्ज्वलाय । दृष्ट्वा रहस्यं प्रणतोऽस्मि नित्यं फलप्रदो मे भव सूर्यपुत्र || ध्यानम् । शनैश्चराय आवाहनम् । कृष्णाय आसनम् । नीलवर्णाय पाद्यम् श्वेतकण्ठाय अर्घ्यम् । नीलमुखाय आचमनीयम् । नीलोत्पलदलाय ना - नम् शनैश्वर उवाच - श्रावण्यां मन्दवारे तु दन्तधावनपूर्वकम् । स्नानश्च विधिना कुर्यान्नित्यकर्म समाचरेत् ॥ श्रावणस्य चतुवरे एक प्रोष्ठपदो भवेत् । कर्तव्यं पञ्चवारे तु तेन तुष्टोऽस्म्यहं नृप || कोणस्थः पिङ्गलो बभ्रुः कृष्णो रौद्रो वृको यमः । सौरिः शनैश्वरो मन्दः पिप्पलस्थो धनुर्धरः || एतानि शनिनामानि जपेदश्वत्थसन्निधौ । शनैश्वरकृता पीडा न कदाचित् भविष्यति ॥ Colophon : इति श्रीस्कन्दपुराणे दशरथशनैश्वरसंवादे श्रावणशनिवारव्रतं स माप्तम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy