SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: Colophon: इति श्रवणद्वादशीकल्प समाप्तः || www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End: सप्तद्वीपाधिपत्यं च प्राप्नुयान्नात्र संशयः । सर्वान् भोगानवाप्नोति भुक्तिं मुक्तिं च गच्छति || ऋषय ऊचु: सूतः - No. 8557. श्रवणद्वादशीव्रतोद्यापनम्. ŚRAVANADVADASĪVRATŌDYĀPANAM. Pages, 11. Lines, 4 on a page. Begins on fol. 196 of the Ms. described under No. 8171. Complete. From Brahmandapurana. On the manner of completing the Sravaṇadvādaśīvrata. Beginning : उद्यापनविधिं ब्रह्मन् श्रोतुमिच्छामहे वयम् । श्रवणस्य व्रतस्यास्य सूतपुत्र महाद्युते ॥ वर्षये तु सम्पूर्णे मासि भाद्रपदे व्रती । एकादशी द्वादशी वा श्रवणक्षण संयुता ॥ तस्या उद्यापनं कुर्यात् मध्यवर्षेण संयुते । अङ्कुरार्पणपूर्व तु वरयेच्छ्रोत्रियं द्विजम् ॥ 487 Acharya Shri Kailassagarsuri Gyanmandir एवं समाप्य विधिवदुद्यापनमुदारधीः । सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ Colophon : इति श्रीब्रह्माण्डपुराणे श्रवणद्वादशीव्रतोद्यापनं नाम चतुर्विंशोऽ ध्यायः ॥ For Private and Personal Use Only 6197
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy