SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6.196 End : परमात्मने नमः --- -ध्यानम् 1 इति पूजाविधानं सम्पूर्णम् ॥ भविष्योत्तरे -. www.kobatirth.org सनकादिमुनिश्रेष्ठैस्सर्वदेवैरुपासितम् । वामनं च प्रभुं ध्यायेद्दुर्गमोत्तारणाय च ।। Colophon : A DESCRIPTIVE CATALOGUE OF इदमन्य(त्)प्रवक्ष्यामि सर्वपापप्रणाशनम् । पुत्रदं भाग्यदं नृणां सर्वाभीष्टप्रदायकम् ॥ इमां पुण्यकथां श्रुत्वा भक्तियुक्तेन चेतसा । मुच्यते सर्वपापेभ्यो विष्णुलोकं व्रजेद्भवम् ॥ Acharya Shri Kailassagarsuri Gyanmandir इति सौरपुराणे श्रवणद्वादशीव्रत कल्पस्संपूर्णः ॥ Beginning: No. 8556. श्रवणद्वादशीव्रत कल्पः. ŚRAVANAD VADAŠĪ VRATAKALPAḤ. Pages, 6. Lines, 7 on a page. Begins on fol. 776 of the MS. described under No. 2810. Complete. Similar to the above.. याज्ञवल्क्य उवाच -- · जया च विजया चैव किंफलं किंपरायणम् । वशिष्टं यत् पुण्यं तत् सर्वे वद सुव्रत । द्वादशी विष्णुदयिता द्वादशी वैष्णवी तिथिः । श्रवणेन समायुक्ता कदाचिद्यदि लभ्यते ॥ शुक्लपक्षे द्विजश्रेष्ठ विजया सा प्रकीर्तिता उपोष्या सा प्रयत्नेन सर्वपापक्षयावहा || For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy