SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Beginning : www.kobatirth.org End : THE SANSKRIT MANUSCRIPTS. अतिविमलसुगात्रं रुक्मपात्रस्थमन्नं सुललितदधिखण्डं पाणिना दक्षिणेन । कलशममृतपूर्ण वामहस्ते दधानं तरति सकलदुःखं वामनं भावयेद्यः ॥ श्रीवामनाय नमः -- ध्यानम् ॥ आगच्छ वामनोपेन्द्र अदितेर्गर्भसंभव । श्रवणद्वादशीपूजां गृहाण त्वं त्रिविक्रम || आवाहनम् । Acharya Shri Kailassagarsuri Gyanmandir पूगीफलसमायुक्तम् — ताम्बूलम् | प्रदक्षिणम् । नर्थ प्रजां मे गोपाय – इति नीराजनम् । प्रार्थनम् । नमो नमस्ते गोविन्द नमस्ते जलशायिने । द्वादश्याञ्च गृहाणार्घ्यं युक्तायां श्रवणेन च || इदमर्घ्यम् । No. 8555. श्रवणद्वादशीव्रत कल्पः. ŚRAVANADVADASIVRATAKALPAḤ. चन्द्रमण्डलमध्यस्थं शुद्धस्फटिकसन्निभम् । दध्योदनं वामहस्ते दक्षिणे कलशामृतम् ॥ शुक्लमाल्याम्बरधरं सर्वाभरणभूषितम् । त्रियम्बकं महादेवं नृत्यन्तं देवसन्निधौ ॥ चतुर्मुखादिदेवैश्व स्तोत्राराधनतोषितम् । 6195 Pages, 16. Lines, 6 on a page. Begins on fol. 47a of the Ms. described under No. 2907, wherein it was shown under the name of Vamanajayantīkalpa. Complete. From Saurapurāna. Similar to the above. Beginning:" For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy