________________
Shri Mahavir Jain Aradhana Kendra
6194
End :
Colophon :
www.kobatirth.org
A DESCRIPTIVE CATALOGUE OF
श्रवणेन युता ब्रह्मन् द्वादशी पुण्यदा भवेत् । घटिका यदा दृष्टा श्रवणेन युता तिथिः ॥ तदा सा सकला पुण्या द्वादशी श्रवणान्विता । तस्यां तिथौ समुत्पन्नो वामनः पुरुषोत्तमः ॥ नास्तिकाय न दातव्यं विधानं नाप्यवैष्णवे । मानवाय च भक्ताय प्रदद्याच्च हिताय च ॥ य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः । सर्वपापविनिर्मुक्तो विष्णुसायुज्यमाप्नुयात् ॥
इति श्रीब्रह्मवर्ते श्रवणद्वादशीत्रतं संपूर्णम् ॥"
No. 8553. श्रवणद्वादशीव्रत कल्पः. ŚRAVANADVĀDAŚĪVRA | AKALPAH.
Acharya Shri Kailassagarsuri Gyanmandir
Substance, palm-leaf. Size, 133 x 18 inches. Pages, 14. Lines, 6 on a page. Character, Grantha. Condition, much injured. Appearance, old.
Complete.
Colophon :
Same as the above.
See under the previous number for the Beginning.
End :
यथोक्तविधिना प्रातः भोजनं पृषदाज्यकम् । पूर्व दत्वा ब्राह्मणेभ्यः पश्वाद्भुञ्चीत वाग्यतः ||
इत्यर्चनं सम्पूर्णम् ॥
No. 8554. श्रवणद्वादशीव्रत कल्पः.
ŚRAVANADVADAŚIVRATAKALPAH.
Pages, 5. Lines, 6 on a page.
Begins on fol. 186 of the MS. described under No. 8258. Complete.
Similar to the above.
For Private and Personal Use Only