SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra भास्कर उवाच End : THE SANSKRIT MANUSCRIPTS. । पुष्ये भाद्रपदे मासे शुक्लपक्षे द्विजोत्तम । एकादशी मुहूर्त वा तदर्ध वा कलापि वा ॥ श्रवणेन समायुक्ता बुधवारेण संयुता । द्वादशी च महापुण्या श्रवणेन युता पुनः ॥ दुर्लभात्यन्तफलदा तिथिर्वै विष्णुशृङ्खला । www.kobatirth.org - इदं सर्वं मयाख्यातं श्रवणद्वादशीव्रतम् । कृतं पापहरं नृणां स्वर्गभोगफलप्रदम् ।। Beginning: याज्ञवल्क्यः Colophon : इति मत्स्यपुराणे सूर्ययाज्ञवल्क्यसंवादे दधिवामन श्रवणद्वादशीव्रत - कल्पस्सम्पूर्णः ॥ No. 8552. श्रवणद्वादशीव्रत कल्पः. ŚRAVAṆADVADASĪVRATAKALPAḤ. Pages, 16. Lines, 5 on a page. Begins on fol. 68a of the MS. described under No 8233. Complete. From Brahmavaivartapurāṇa. Similar to the above. दिवाकर : Acharya Shri Kailassagarsuri Gyanmandir कथमाराधनं विष्णोः क्रियते विष्णुतत्परैः । तिथिनक्षत्रसंयोगे व्रतं किंचिदिहोच्यते ॥ येन लक्ष्मीस्तथा सौख्यं धनं च विपुला मतिः । स्वल्पायासाद्बहुफलं तन्मे ब्रूहि दिवाकर || तिथिनक्षत्रसंयोगे व्रतं शृणु महामते । कृते जन्मनि पापेभ्यो मुच्यते नात्र संशयः ॥ * * For Private and Personal Use Only 6193
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy