SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. पापेभ्यो विविधेभ्यश्च मुक्तवान् स नृपात्मजः । अन्यैरपि महीपालेर्मान्धातृनहुषादिभिः । श्रुतं यथाविधि स्वर्णैरवश्यं तद्रतं कुरु । एवं कृते महाभाग सर्वान् कामानवाप्स्यास ॥ Colophon : इति श्रीस्कन्दपुराणे लक्षबिल्वव्रतोद्यापनं सम्पूर्णम् ।। No. 8453. लक्षलिङ्गोधापनविधिः. ___LAKSALI NHODYAPANA VIDHIH. Pages, 7. Lines, 6 on a page. Begins on fol. 601 of the MS described under No. 3.375, wherein this wms omitted to be included in the list of other works. Complete. From Lingapurana. "This Vrata consists in making one hundred thousand images of Linga in one month commencing from Srăvanı and worshipping them The Vratit may, it is stated. he completed in the month of Kartika, Magha. or Vaisikha. Beginning : तत्तद्रतं पुरा सूतः (श्रुतं पूर्व) पस्माभिः कमलापते । लक्षलिङ्गप्रपूजान्ते फलाफलमिदं शृणु ॥ लशालङ्गं प्रपूज्यान्ते ब्रह्मलोकमवामुयात् ।। कोटिभिः शिवसायुज्यं लभते नात्र संशयः ।। नभस्येव तदारभ्य मासमेकं समापयेत् । कार्तिक्यां माघवैशाखे कुर्यादुधापनं विधिः ।। एवं कुरुध्वं सततं लिङ्गस्याभ्यर्चनं विधिम् । इति सूतवचः श्रुत्वा सन्तुष्टा मुनयोऽभवन् । Colophon: इति श्रीलिङ्गपुराणे ईश्वरकुमारसंवादे लक्षलिङ्गोद्यापन विधिः समाप्तः ॥ End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy