SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6132 A DESCRIPTIVE CATALOGUE OF No. 8454. लक्षवर्तिवतकल्प:. LAKSAVARTIVRATA KALPAIH. Pages, 10. Lines, 5 on a page. Begins on fol. Ha of the MS. described under No. 577. Complete. From Váyu purāņa. This Vrata consists in the worship of Nārāyana and Lakşmi by lighting and placing before the images one hundred thousand wicks, ie, lights. This may b: observed in the inonth of Kārtika Vaišākha or Māgba. Beginning: आर्यावर्ते पुरा काचिद्वेश्याभूल्लक्षणाह्वया । तस्या भुजङ्गः शूद्रोऽभूद्दासो नाम युवा बली ।। सा लक्षणा ऋतुस्नातो स्थिता गोदावरीतटे । लक्षवर्तिव्रतस्यास्य विधानं कीदृशं वद ॥ कस्मिन् मासे तु कर्तव्यं कस्योपाये समर्पणम् । कालो हि कार्तिको मासो वैशाखो माघ एव च । सहस्रगुणित दत्ते व्रतमेतद्धि कार्तिके ।। तस्मात्कोटिगुणं दत्ते माघे मास व्रतोत्तमम् । तस्मादनन्तगुणितं फलं वैशाखमासि वै ।। एतन्मासत्रये यस्माद्यस्मिन्मास समापयेत् । तस्मान्मासद्वयात्पूर्व प्रारब्धव्यं व्रतं त्विदम् ।। अन्तिमे मासि कुर्वीत समाप्य तु विचक्षणः । सहस्रवर्तिभिः कुर्यादारार्ति विष्णवेऽन्वहम् ।। धातवस्त्रं परीधाय त्रिराचम्य च वारिणा ॥ गायत्र्या मन्त्रितं चाम्भ, प्रोक्षयेन्मूर्ध्नि वै द्विजः । सोऽपि स्नानफलं प्राप्य मोदते विष्णुमन्दिरे ॥ End: For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy