SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6130 Beginning: युधिष्ठिर उवाच End: www.kobatirth.org A DESCRIPTIVE CATALOGUE OF ** कृष्ण कृष्ण महाबाहो सर्वाघौघविनाशन । येन व्रतेन चीर्णेन सर्वपापक्षयो भवेत् ॥ सर्वेषामाश्रमाणां च सवर्णानां स्त्रियामपि । Acharya Shri Kailassagarsuri Gyanmandir लक्षप्रदक्षिणं नाम व्रतं चैव सुदुर्लभम् । किं दानं को विधिः का वा देवता काल एव च । चातुर्मास्ये तु सम्प्राप्ते पचगव्याच्छुचिर्भवेत् । सङ्कल्प्य तु ततः कुर्यात्कार्त्तिक्यन्ते जितेन्द्रियः । पक्षं समाप्य पक्षान्तु (न्ते) कुर्यादुधापनं व्रती || आचार्यै वरयेद्विद्वान् ब्रह्माणं च ऋ. No. 8452. लक्षबिल्वव्रतोद्यापनम्. LAKSA BILVAVRATODYAPANAM. Pages, 3. Lines, 6 on a page. Begins on fol. 42a of the Ms. described under No. 8239. Compl to bat wants beginning. From Skandapurāna. On the manner of completing the Vrata which consists in the worship of Siva with one hundred thousand Bilva leaves. Beginning : यति मन्त्रेण तिलैश्च चरुणा तथा । आज्याहुतिं ततो दद्यात् तस्य नामान्यनुस्मरन् ॥ शिवाय स्वाहा विकृताय स्वाहा हराय स्वाहा शब्दाय स्वाहा प्रज्ञाय स्वाहा विज्ञाय स्वाहा भवाय स्वाहा रुद्राय स्वाहा. End: पुरा चित्ररथो नाम राजा माहिष्मतीपतिः । बिस्वस्य लक्षसङ्ख्याकं व्रतं कृत्वा यथाविधि ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy