SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6129 Beginning : ये चान्ये पापिनो लोके दानधर्मविवर्जिताः । नास्तिका भिन्नमर्यादा हेतुकाः किनवाः शठाः ।। व्रतहीना व्रतभ्रष्टा दुराचारास्तु डाम्भिकाः । अमेश्चर्याविरहिता ब्रह्मज्ञानाविवर्जिताः ।। वेदाभ्यासविहीनाश्च शास्त्रमार्गविवर्जिताः । मातापितृविरोद्धारः गुरुश्वशुरद्रोहिणः ।। एतेषां निष्कृति नाथ कृपयाब्जज मे वद । हरिणा निर्मितं पूर्व व्रतं लक्षप्रदक्षिणम् ॥ सर्वेषामेव पापानां मूलोच्छेदकरं शुभम् । नारायणे जगन्नाथे योगनिद्रामुपेयुषि । प्रारब्धव्यं व्रतमिदमेकादश्यां जितेन्द्रिय(य): ।। तदारभ्य व्रतमिदं कुर्याद्यावत्प्रबोधनम् । द्वादश्यां वा चतुर्दश्यां पौर्णमास्यामथापि वा ।। व्रतस्यास्य ततः कुर्यादुद्यापनमथोदितम् । End: ये कुर्वन्ति व्रतमिदं ये पठन्ति च वैभवम् । ये लिखन्तीदमाख्यानं यास्यन्ति हरिमन्दिरम् ।। ( olophon: इति श्रीभविष्योत्तरपुराणे लक्षप्रदक्षिणप्रतकल्पस्सम्पूर्णः ।। No. 8451. लक्षप्रदक्षिणव्रतकल्पः. LAKŞAPRADAKSIŅAVRATAKALPAH. Page, 1. Lines, 7 on page. Begins on fol. 121 of the MS. described under No. 7758. Incomplete. Similar to the above. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy