SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End: www.kobatirth.org THE SANSKRIT MANUSCRIPTS. End : मासे च माधवे चैव चातुर्मास्ये विशेषतः । आनीय भक्त्या विप्रेन्द्र न्यसेत्तस्य च मूर्धनि | लक्षान्तं वा द्विलक्षं वा यथाविभवमाचरेत् । मासमेकं द्विमासं वा चातुर्मास्यमथापि वा || अर्चयेद्देवदेवेशं क्षीरसागरमध्यगम् । यतिर्वा ब्रह्मचारी वा गृहस्थो वनगोऽपि वा ॥ तस्मात् सर्वप्रयत्नेन पुप्पपूजां समाचरेत् । सर्वान् कामानवाप्नोति विष्णु सायुज्यमाप्नुयात् ॥ Beginning : Colophon : इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे पुष्पप्रशम ( शंस) नं नाम पश्चदशोऽध्यायः ॥ Acharya Shri Kailassagarsuri Gyanmandir No. 8448. लक्षपुष्पव्रतकल्पः. LAKSAPUSPAVRATAKALPAH. Pages, 2. Lines, 5 on a page. Begins on fol. 7a of the MS. described under No. 2907 wherein this was omitted to be given in the list of other works. Complete, but wants beginning. From Bhavisyāttarapurana. Similar to the above. कर्तोपोष्य च पूर्वेद्युराचार्य वरयेत्ततः । पुण्याहवाचनं कुर्यात्कुम्भं संस्थापयेद्बुधः ॥ 6127 ऋत्विग्भ्यो दक्षिणां दद्यात् कुर्यात् ब्राह्मणभोजनम् । इदं व्रतं महापुण्यं विष्णुसायुज्यमाप्नुयात् ॥ For Private and Personal Use Only Colophon : इति भविष्योत्तरपुराणे ब्रह्मनारदसंवादे लक्षपुष्पव्रतकल्पस्संपूर्णः ॥
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy