SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 6113 End: अस्मिन् सम्पूज्य तानद्य यथा रक्ष उमासुते । करिष्ये व्रतमध्ये च अनन्तं सफलं कुरु ॥ Colophon: यमुनापूजाविधानं सम्पूर्णम् ।। No. 8431. यमुनापूजा. YAMUNĀPOJĀ. Pages, 5. Lines, 5 on a page. Begins on fol. 15a of the MS. described under No. 2908 Complete. Similar to the above. Beginning : ___ एवंगुणेत्यादिस्कन्दपुराणोक्तमार्गेण श्रीमदनन्तव्रताङ्गयमुनापूजां करिष्ये-- कलशान् पूजयेत् सर्वान् गङ्गातोयैस्सपल्लवान् । सर्वे समुद्रास्सरितः तीर्थानि जलदा नदाः ॥ आयान्तु देवपूजार्थ दुरितक्षयकारकाः । गङ्गे च यमुने चैव गोदावरि सरस्वति ॥ नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु । हिमवद्गिरिसंभूते इन्द्रनीलसमप्रभे ॥ त्वत्प्रसादान्महादेवि यमुनेते(नायै) नमोऽस्तु ते ।। यमुनायै ध्यानम् । End: यानि कानि च प्रदक्षिणम् । पापोऽहमिति नमस्कारः । इमं मे गङ्गेति मन्त्रपुष्पम् ॥ Colophon: इति यमुनापूजाविधानं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy