SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6112 A DESCRIPTIVE CATALOGUE OB No. 8429. यमुनापूजा. YAMUNĀPŪJÀ. Pages, 3. Lines, 8 on a page. Begins on fol. 19a of the MS. described under No. 8177, Complete. Froin Skandapurana Similar to the above. Beginning: , क्षीरोदार्णवसंभूते क्षीरार्णवनिषेविते । त्वत्प्रसादान्महादेवि यमनायै नमोऽस्तुते ॥ ध्यानम् । End: महादेवि नमस्तुभ्यं शरणागतवत्सले । त्राहि मां कृपया देवि भक्ताभीष्टफलप्रदे ॥ प्रार्थना । Colophon: इति स्कन्दपुराणे यमुनापूजाविधानं सम्पूर्णम् ॥ No. 8430. यमुनापूजा. YAMUNÁPŪJĀ. Pages, 4. Lines, 6 on a page. Begins on fol. 29a of the MS. described under No. 8198. Complete. Same as the above. Beginning : ___ एवङ्गुणविशेषणविशिष्टायां शुभे(भ)तिथौ वर्षे वर्षे समुद्दिश्य वर्षे वर्षे प्रीत्यर्थम् अनन्तपद्मनाभमुद्दिश्यानन्तपद्मनाभप्रीत्यर्थ यावच्छक्यं ध्यानावाहनादिपूजां करिष्ये । तदङ्गं यमुनापूजां करिष्ये । क्षीरोदार्णवसंभूते क्षीरसारसमन्विते । " प्रसादं कुरु मे देवि विष्णुरूपि नमोऽस्तु ते ॥ यमुनायै नमः ध्यानम् । यमुनायै नमस्तुभ्यं सर्वपापप्रणाशिनि । सर्वसम्पत्करे देवि कलशे संस्थितं कुरु ॥ आवाहनम् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy