SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS, 6111 Beginning : कालिन्दी कमल सनस्य जननी कल्याणसन्दायिनी कारुण्यामृतपूर्णलोचनयुतां काम्यार्थसिद्धिप्रदाम् । कस्तूरीलसदङ्गरागरचितां कालस्वसारं रवेः कन्यां काञ्चनभूषिताच यमुनां कान्तां हरेर्वल्लभाम् ॥ ध्यानम् । आवाहयाम्यहं देवीं कलिन्दाद्रिसुतां सतीम् । विष्णुप्रियाश्च वरदां विमलज्ञानदायिनीम् ॥ यमुनायै नमः । नमस्करोमि त्वां देवि त्रिः परिक्रम्य दण्डवत् । नमस्कारेण मे देवि परितुष्टा भवानिशम् ॥ प्रदक्षिणनमस्कारः । अनन्ताराधनं सम्यक्करोमि कलशे त्वया । यमुनासन्निधिं (धिः) शश्वत् कर्तव्या(व्यो) हरिवल्लभे ॥ Colophon: यमुनापूजाविधिस्समाप्तः ॥ End: No. 8428. यमुनापूजा. YAMUNĀPŪJĀ. Pages, d. Lines, 4 on a page. Begins on fol, la of the MS. described under No. 8232. Incomplete. Similar to the above Beginning: पूर्वोक्तैवगुणविशषणविशिष्टायां पुण्यतिथौ ममेह जन्मनि जन्मान्तरेषु . . . . . . . श्रीम(दनन्तव्रताङ्ग्यमुनाप)जां कारयिष्ये । कुङ्कमाक्षतान् गृहीत्वा क्षीरोदार्णवसम्भूत इन्द्रनीलसमप्रभे । End : आवरणपूजा-चञ्चलायै नमः पादौ पूजयामि । चपलायै नमः-- जानुनी पूजयामि. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy