SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6094 A DESCRIPTIVE CATALOGUE or नारायणप्रीत्यर्थ पञ्चवर्षसाध्यचिलुकुवादशीव्रतोद्यापनाङ्गं . . . . . . षोडशोपचारान्पूजयेत् । क्षीराब्धिशयनं देवं योगनिद्रात्यजं विभुम् । विलोकमानं पद्मायास्सस्मितं मुखपङ्कजम् ॥ गोक्षीरामं पुण्डरीकायताक्षं चक्राब्जाद्यैर्भूषणैभूषिताङ्गम् । श्रीभूमिभ्यामर्चिते योगपीठे सुस्थं देवं पूजयेत्पौरुषेण ॥ ध्यानम् ॥ End : फलपुष्पाक्षतैर्युक्तं सर्वपापक्षयाय च । अर्घ्यन्तेऽहं प्रदास्यामि पुराण पुरुषोत्तम । यस्य स्मृत्या च . . . . . .॥ Colophon : व्रतं सम्पूर्णमस्तु॥ ___No. 8405. महागणपतिव्रतोद्यापनम्. MAHĀGANAPATIVRATÖDYÄPANAM. Pages, 16. Lines, 6 on a page. Begins on fol. 41a of the MS. describod under No. 8166. Complete. This consists in the worship of Gaņapati on the fourth day of the bright fortnight. The observance of this Vrata is considered to have the power to enable one to realise one's objects. Beginning: अर्घ्यमन्त्रः शुक्लपक्षचतुझं वै उपोक्ष(प्य)हरसूनवे । अर्घ्य सम्प्रददे तुभ्यमुमापुत्र नमोऽस्तु ते ॥ इदमय॑म् । इदमर्म्यम् । सुवासिनीनां सुभगे सर्वसिद्धिप्रदायिनि । गणेशवामभागोरुसंस्थितायै ददाम्यहम् ॥ विघ्नेशपत्न्यै नमः । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy