SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra End : व्यास उवाच -- THE SANSKRIT MANUSCRIPTS. धर्मार्थकाममोक्षार्थं व्रत ब्रूहि महामुने । www.kobatirth.org शृणु देवि फलचैव चिलुकु (मथन) द्वादशीव्रतम् । सर्वपापहरं पुण्यं सर्वकामफलप्रदम् ॥ गोसहस्रेण यत्पुण्यं तत्पुण्यं द्वादशीव्रतात् ॥ 洪 * आश्विने शुक्लपक्षे च दशम्यामेकभुज्य च । एकादश्यामुपोष्याथ द्वादशं पूजयेत्ततः ॥ अरुन्धती वैष्णवी तु लक्ष्मीः पद्मावती सती । पार्वती रुक्मिणी सत्यभामा कात्यायनी तथा ॥ अमरादिस्त्रियस्सर्वाः व्रताचरितवैभवाः । विष्णु सायुज्यमाप्नोति लोकान् कीर्तिप्रदायकान् ॥ द्यापनसाद्गुण्यार्थ Acharya Shri Kailassagarsuri Gyanmandir Colophon : इति स्कान्दपुराणे व्यासकुन्तीसंवादे चिलुकु (मथन ) द्वादशीव्रतकल्पं सम्पूर्णम् ॥ No. 8404. मथनद्वादशीव्रतोद्यापनम्. MATHANADVADAŠĪVRATŌDYĀPANAM. Pages, 9. Lines, 4 on a page. Begins on fol. 22a of the MS. described under No. 8196. Complete. On the manner of completing the Mathanadvadasivrata mentioned above. 6093 Beginning : एवंगुणविशेषणविशिष्टायां शुभतिथौ मम चिलुक् (मथन) द्वादशीव्रतो क्षीराब्धिशयन श्रीलक्ष्मी . For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy