SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6092 ध्यानम् End: ऋषय ऊचुः चतुर्भुजं महाकायं सुरद्विपसमप्रभम् । शङ्खचक्रगदापद्मरमागरुडशोभितम् ॥ सेवितं मुनिभिर्दिव्यैः यक्षगन्धर्वकिन्नरैः । एवंविधं हरिं ध्यात्वा पूजाङ्क ुर्याद्यथाविधि ॥ आवाहनम् । www.kobatirth.org A DESCRIPTIVE CATALOGUE OF * कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय धर्मकोशाय नमो वेदान्तयोगिने || नमस्कारः । द्वादशार्घ्यम । इति पूजाविधानं सम्पूर्णम् ॥ ** केन वेदं व्रतं चीर्ण मर्त्यलोके प्रसिध्यति । एतत्समस्तं विस्तार्य व्रतं ब्रूहि महामुने ॥ Acharya Shri Kailassagarsuri Gyanmandir अश्वमेधादिकं पुण्यं सम्प्राप्नोति न संशयः । विष्णु सायुज्यमाप्नोति लोकान्कीर्तिप्रदापयेत् (यकान् ) ॥ Colophon : इति स्कान्दे पुराणे सौभाग्यकाण्डे बोध (मथ) नद्वादशीव्रतकल्पं स म्पूर्णम् ॥ Complete. Similar to the above. Beginning: No. 8403. मथनद्वादशीव्रत कल्पः. MATHANADVĀDAŚĪVRATAKALPAH. कुन्त्युवाच Pages, 6. Lines, 5 on a page. Begins on fol. 42a of the MS. described under No. 8197. भगवन् सर्वलोकज्ञ सर्वभूतहिते रत । वेदशास्त्रार्थतत्त्वज्ञ वेदव्यास महामुने ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy