SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6091 Beginning: सूत उवाच क्षीराब्धेरुत्थिते देवे लक्ष्मीशे द्वादशीव्रतम् । कुर्यात्कार्त्तिकमासे तु सर्वसौभाग्यसिद्धये ॥ एकादश्यां निराहार स्थित्वा स्नात्वार्चयेद्धरिम् । दीपाराधनपूर्वन्तु कुर्याज्जागरणं द्विजाः ॥ पुराणश्रवणेनैव नृत्तगीतार्चनादिभिः । द्वादश्यां प्रातरुत्थाय स्नात्वानुष्ठाय चाह्निकम् ॥ End: चातुर्मास्यव्रतं सर्व कृत्वा यत्फलमाप्नुयात् । तत्फलं लभते योषित्सत्यं सत्यं वदाम्यहम् ॥ Colophon: इति श्रीस्कान्दपुराणे चिलुक(मथन)द्वादशीव्रतं सम्पूर्णम् ॥ वायनदानमन्त्रः-- श्रीकृष्णः प्रतिगृह्णाति श्रीकृष्णो वै ददाति च । श्रीकृष्णस्तारको द्वाभ्यां श्रीकृष्णाय नमो नमः ॥ No. 8402. मथनद्वादशीव्रतकल्पः. MATHANADVĀDAŚĪVRATAKALPAĦ. Pages, 7. Lines, 6 on a page. Begins on fol. lla of the MS. described under No. 5765, wherein this is shown as Cilukud vädaśīvrata among the other works. Complete. Similar to the above. Beginning : ___ एवङ्गणविशेषणविशिष्टायां शुभतिथौ मम समस्तपापक्षयार्थ . . • . . . . . . . . मथनद्वादशीव्रतोद्यापनं करिष्ये ततः कलशपजां कुर्यात् । For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy