SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6090 Beginning: www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF एवङ्गुणविशेषणविशिष्टायां तिथौ मम सौमङ्गल्याभिवृद्ध्यर्थं मङ्गलगौरीदेवताप्रीत्यर्थं भविष्योत्तरपुराणोक्तप्रकारेण यथासंभवद्द्रव्यैर्यथासंभवनियमेन यावच्छक्यध्यानावाहनादिषोडशोपचारपूजां करिष्ये । Acharya Shri Kailassagarsuri Gyanmandir 2 * श्रावणे मासि यो जातः प्रथमो भौमवासरः । तद्दिने नियमः कार्यो दन्तधावनपूर्वकम् ॥ स्नात्वा माङ्गल्यतैलेन शुचिर्भूत्वा समाचरेत् । सौवर्णी प्रतिमाङ्गत्वा मङ्गलागौरिसंज्ञिकाम् ॥ दत्वा फलानि द्वात्रिंशदर्थं विप्राय षोडश । मात्रा दत्तं व्रतं मह्यां मङ्गलागौरिसंज्ञितम् । सापि चक्रे व्रतं तच्च ततो विस्रावयन् ( व्यस्रम्भयत्) जगत् ॥ * ये शृण्वन्ति व्रतन्देव्याः कथां भक्त्या प्रयत्नतः । अवैधव्यं सपुत्रत्वमिहामुत्र च लभ्यते ॥ Colophon : इति श्रीभविष्योत्तरपुराणे स्कन्दनन्दिसंवादे मङ्गलगौरी व्रतं सम्पू र्णम् ॥ No. 8401. मथनद्वादशीव्रतम्. MAJ'HANADVĀDAŚĪVRATAM. For Private and Personal Use Only Pages, 2. Lines, 4 on a page. Begins on fol. 137a of the MS. described under No. 3055. Complete. From Skāndapurāna. This Vrata consists in the worship of Viṣnu on the twelfth day of the bright fortnight in the month of Karttika, the previous day being observed as a fasting day. This Vrata is considered to have power of bestowing prosperity. the
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy