SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TNE SANSKRIT MANUSCRIPTS. 6095 गणपतिव्रतोद्यापनम्शुक्लचतुझं महागणपतिव्रतोद्यापनं व्याख्यास्यामः । अनुज्ञां कृत्वा सङ्कल्प्य विघ्नेश्वरपूजां कृत्वा पुण्याहं वाचयित्वा महागणपतिव्रतोद्यापनं करिष्ये । आचार्यवरणम्, ऋत्विग्वरणं कुर्यात् । मध्यकुम्भे लक्ष्मीसहितमहागणपतिपूजार्थमाचार्य त्वां रणे । End: तत आचार्याय प्रतिमादानं कुर्यात् । ऋत्विपूजां कृत्वा विघ्नेश्वरप्रतिमादानं कृत्वा दश दानानि मनसोद्दिष्टदानानि कृत्वा ततो ब्राह्मणान् भोजयित्वाशिषो वाचयित्वा गणपतिप्रसादात्सर्वान् कामानवाप्नोतीत्याह भगवान् बोधायनः ।। No. 8406. महातिलदीपव्रतकल्पः. MAHĀTILADIPAVRATAKALPAŅ. Pages, 10. Lines, b on a page. Begins on fol. 56a of the MS. described under No. 3055. Complete. This consists in the worship of Śiva on the Makara-sankrānti day, the chief feature of the worship being the lighting of a lamp with the help of sesamum and cow's ghee. This is considered to have the power of bestowing prosperity, Beginning: एवं दीपविधिः प्रोक्तः अशेषमधुना शृणु । अष्टोत्तरशतं प्रस्थं समाहूय घृतं गवाम् ॥ कृत्वा पात्रत्रयं रम्यं ब्रह्मविष्णुशिवात्मकम् । एकादशाढकेनैव प्रयेन्मध्यपात्रके ।। सङ्कान्तौ मकरे पुण्ये कालमोदयेऽपि वा।। स्नात्वा नद्यां शुचिर्भूत्वा स्वस्तिवाचनपूर्वकम् ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy