SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8072 A DESCRIPTIVE CATALOGUE OF Ind: त्रयोदशीव्रतं कृत्वा विष्णुर्विष्णुत्वमामुयात् ।। सोमवारव्रतं कृत्वा ब्रह्मा ब्रह्मत्वमामुयात् । उमामहेश्वरव्रतं कृत्वा शक्रत्वमाप्नुयात् ।। एतद्रतत्रयं पुण्यं मम नेत्रसमुद्भवम् । प्रदोषं प्रथमश्चै . . . . ॥ ___No. 8379. बलीन्द्रव्रतपूजाविधानम्. BALİNDRAVRATAPŪJĀVIDRĀNAM. Pages 4. Lines, 8 on a page. Begins on fol. 800 of the MS. described under No. 7758 Cmplete. From Skāndapurāņa. On the Vrata which consists in the worship of Balioakravartin. Beginning : कृत्वैतत्सर्वमेवेह ऋचा दैत्यपतेर्बलेः । पूजां कृत्वा नृपस्साक्षाद्भूमौ मण्डलके शुभे ॥ बलिमालिख्य दैत्येन्द्र वर्णकैः पञ्चरङ्गकैः ।। ध्यायेद्वलीन्द्रं द्विभुजं रथस्थं मुक्ताफलालङ्कतसर्वगात्रम् । नक्षत्रनाथाभमनर्धवस्त्रं प्रियं मुरारेः करवालहस्तम् ॥ ध्यानम् । बलिराज नमस्तुभ्यं विरोचनसुत प्रभो। भविष्येन्द्र सुराराते पूजेयं प्रतिगृह्यताम् ।। इति पूजाविधिः ॥ कथाप्रारम्भः-- पुरा हिरण्यकशिपोर्वशे दानवसत्तमः । विरोचन इति ख्यातस्तस्य पुत्रोऽभवद्बली ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy