SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6073 बलीन्द्र इति विख्यातस्सर्वलोकेषु विश्रुतः । भूलोकं स्ववशं कृत्वा सर्वलोकमवाप सः ।। End : बलिस्तुष्टमनास्तत्र पातालं च विवेश ह ।। लोकत्रितयमिन्द्राय वामनः प्रददौ विभुः । सर्वदेवेषु पश्यत्सु वामनोऽन्तर्दधे तदा ।। ध्यायेहलीन्द्रं . . . करवालहस्तम् ।। Colophon: इति श्रीस्कान्दे पुराणे बलीन्द्रपूजाविधानं (कल्प) संपूर्णम् ।। No. 8380. बलीन्द्रव्रतपूजाविधानम्. BALİNDRAVRATAPUJĀVIDHANAM. l'ugo, 1. Lines, 12 on a page. Bering on fol. 13a of the MS. described under No. 8198. Complete. Similar to the above. Beginning: ध्यायेद्वलीन्द्रं द्विभुजं रथस्थं मुक्ताफलालङ्कतसर्वगात्रम् । नक्षत्रनाथाभमनर्घवस्त्रं प्रियं मुरारेः करवाळहस्तम् ।। ध्यानम् । वैरोचनाय नमः आवाहनम् । बलीन्द्राय नमः आसनम् ॥ End: बलिराज नमस्तुभ्यं वैरोचनसुत प्रभो । भविष्येन्द्र सुराराध्य पूजेयं प्रतिगृह्यताम् ।। अय॑म् । Colophon: इति पूजाविधिस्समाप्तः ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy