SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSORIPTS. 6071 This Vrata is to be observed on the new-moon and full-moon days in the month of Jyēştha. Beginning: अथ ज्येष्ठपूर्णिमायाममायां च वटसावित्रीव्रतम् । इयं च पूर्व. विद्धा ग्राद्या । भूतविद्धा न कर्तव्या अमावास्या च पूर्णिमा । वर्जयित्वा मुनिश्रेष्ठ सावित्रीव्रतमुत्तममिति ॥ ब्रह्मकैवर्तात् वर्जयित्वेति पर्युदासात् अष्टादशनाडीवेधः सावित्री. व्रतातिरिक्तपरः । इयं(दं) च त्रयोदशीमारभ्य पूर्णिमान्तं कर्तव्यम् । End: अमायां च तथा ज्येष्ठे वटमूले सदा सती । त्रिरात्रोपोषिता नारी विधिनानेन पूजयेदिति ॥ No. 8378. प्रदोषव्रतोद्यापनम्. PRADOSAVRATÓDYĀPANAM. Pages, 12. Lines, 4 on a page. Bogins on fol. 67a of the MS. described under No. 8200. Incomplete. This Vrata consists in the worship of Śiva and Pärvatī on the Pradāşa day in the months of Kártika, Vaišākha and Magha. Beginning: नात्वा शुद्धवस्त्रं धृत्वा नित्यपूजाय॑न्दत्वा कार्तिक्यां वैशाख्यां माधे वा प्रदोषव्रतोपक्रमोद्यापनं कुर्यात् । चतुरश्रं गोमयेनोपलिप्य पञ्चवर्ण. सहितरङ्गवल्लयाऽलङ्कत्य मध्ये प्रस्थाष्टभिर्धान्यैस्तदर्धन्तण्डुलैस्तदर्धन्तिलैश्च चतुरश्रं स्थण्डिलं कल्पयित्वा, तन्मध्ये नलिनमुल्लिख्य पञ्च कुम्भान् प्रतिष्ठाप्य, चूतपत्रैः कूर्चेर्नारिकेलफलैरलऋत्य वस्त्रेण संवेष्ट्य, अनुज्ञा । विघ्नेश्वरपूजां पुण्याहश्च कृत्वा ब्राह्मणानाहूय सभायां मध्ये नमस्कृत्य प्रार्थयेत् । सङ्कल्प्य त्रयोदश्यां शुभतिथौ उमामहेश्वरप्रसादसिद्ध्यर्थ प्र. दोषव्रतोद्यापनं करिष्य इति सङ्कल्प्य. 479-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy