SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6070 This Vrata consists in the worship of Ananta on the day when the moon is in the asterism Mrgasiras in the month of Margasirṣa. This is observed with a view to obtain good children. Beginning : दारभ्य उवाच - www.kobatirth.org End: A DESCRIPTIVE CATALOGUE OF अपुत्रता महादुःखमतिदुःखं कुपुत्रता । कुपुत्रः सर्वदुःखानां हेतुभूतो ममानघ ॥ धन्यास्ते ये सुतं प्राप्य सर्वदुःखविवर्जितम् । रक्तं प्रशान्तं बलिनं तथा निरृतिमागताः ॥ * * गुरो सत्पुत्रलाभाय कृतासनपरिग्रह । कथमाचक्ष्व मैत्रेय नामानन्तव्रतं शुभम् ॥ मैत्रेयः Acharya Shri Kailassagarsuri Gyanmandir Colophon : योऽयमिच्छन्नरः कर्म नारी वा वरवर्णिनी । सुवर्त्मनाराध्य विभुं सम्यगाप्नोति केशवम् || मार्गशीर्षे मृगशिरो भीरु यस्मिन्दिने भवेत् । तस्मिन् संप्राप्य गोमूत्रे स्नात्वा संयतमानसा ॥ एतं महाभागे पुण्यं स्वस्त्ययनं फलम् । अनन्तव्रतसंयुक्तं सर्वपापप्रणाशनम् ॥ तत्कुरुष्व च देवि त्वं व्रतं शीलव्रते परम् । वसि (रि)ष्ठं सर्वलोकस्य यदि पुत्रं त्वमिच्छसि ॥ इति श्रीविष्णुधर्मोत्तरपुराणे पुत्रानन्तत्रतं सम्पूर्णम् ॥ No. 8377. पूर्णिमामावास्याव्रतम्. PÜRNIMĀMĀVĀSYĀVRA PAM. Pages, 2. Lines, 6 on a page. Begins on fol. 376 of the MS. described under No. 3105, Complete. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy