SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir TAR SANSKRIT MANUSCRIPTS. 8069 This Vrata consists chiefly in the presentation to a Brahman of a jar together with sugar and a red cloth, all these having been duly purified by worship. The observance of the Vrata is considered to have the power of enabling one to obtain a son and also of making one prosperous in life. Beginning : श्रीसूर्यः अथातस्संप्रवक्ष्यामि पुत्रसङ्कान्तिमुत्तमम् । अयने चोत्तरे पुण्ये दिवा सङ्कमणं यदि ॥ रात्रौ वा यदि सङ्क्रान्तिः प्रभाते विमले सति । शर्करासहितं कुम्भं फलाष्टकसमन्वितम् ।। वेष्टयेद्रक्तवस्त्राभ्यां ब्राह्मणाय निवेदयेत् । गन्धपुष्पादिनाभ्यर्च्य एकभुक्तं च कारयेत् ॥ End: आधिव्याधिहरं नणां स्त्रीणां सौभाग्यवर्धनम् । पुत्रसम्पत्करं धन्यं तेजोबलविवर्धनम् । कन्यानां शतसाहस्रं दत्तस्य फलमाप्नयात् । सौवर्णेन विमानेन सूर्यलोकं स गच्छति ॥ एकवर्षे द्विवर्ष वा प्रतिवर्ष प्रपूजयेत् । व्रतस्य फलमामोति नात्र कार्या विचारणा ।। Colophon: इति श्रीस्कन्दपुराणे सूतऋषिसंवादे पुत्रसङ्कान्तिव्रतकल्पस्सम्पूर्णः ॥ No. 8376. पुत्रानन्तव्रतकल्पः. PUTRA N ANTAV RATAKALPAH. Pages, 4. Lines, o on a page. Begins on fol. 6a of the MS. described under No. 8218. Complete. 479 For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy