SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra नन्दिकेश्वर उवाच - 6068 A DESCRIPTIVE CATALOGUE OF This Vrata consists in the worship of Ganapati commencing from the fourth day of the bright fortnight in the month of Phalguna. The observance of this Vrata is considered to have the power of enabling one to obtain children. Beginning : End : www.kobatirth.org --- Acharya Shri Kailassagarsuri Gyanmandir विनायक चतुर्थ्याख्यं व्रतं वक्ष्यामि तेऽधुना । स्वर्ग्यं यशस्यमायुष्यं समीहितफलप्रदम् || विघ्नोपशमनायालं सर्वकामार्थसिद्धिदम् । प्रियं पशुपतेर्नित्यमृषिभिश्राभ्युपासितम् ॥ फाल्गुनाद्यचतुर्थ्याच ग्राह्यं व्रतमिदं शुभम् । रिक्तव्रतञ्च विप्रेन्द्र तिलान्नं पारणं स्मृतम् ॥ तदेव वह्नौ होतव्यं ब्राह्मणाय च तत्पुरा । दद्यात्तेनैव नैवेद्यं विघ्नराजाय संयमी || गणपतिं रात्रौ गन्धपुष्पैर्यथाक्रमम् । सिन्दूररक्तवर्णाङ्गं स्नापितं कुङ्कुमाम्भसा ॥ फाल्गुनादिषु मासेषु एतैर्नामभिरर्चयेत् । सोऽप्येवमचिराद्राजा स्वपत्न्या लब्धवान् सुतम् ॥ मरुत्तञ्च महाकीर्तिमनेकक्रतुयाजकम् । यस्याद्यापीह गायन्ति श्लोकं वेदविदो द्विजाः ॥ * नीलो मकर इत्यष्टौ तस्यासन्निधयोऽक्षयाः || No. 8375. पुत्रसङ्कान्तिव्रतकल्पः. PUTRASANKRANTI VRATAKALPAḤ. Pages, 2. Lines, 6on a page. Begins on fol. Sa of the MS. desoribed under No. 8218. Complete. From Skändapurāna. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy