SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6068 This Vrata consists in the worship of god Nộsimha on the anniversary day of His appearance as an incarnation of Vişnu, i.e., on the fourteenth day of the bright fortnight in the month of Vaišākba overy year when the roon is in the lunar asterism Svātī. Beginning: माधवे मासि शुक्ले च चतुर्दश्यां मरुद्युते । द्वौ विदारणकर्माढ्यौ द्वौ बाहू च रणोद्यतौ ।। द्वौ च शङ्खधरौ द्वौ च बाहू बाणधनुर्धरौ । खडखेटधरौ द्वौ च द्वौ गदापद्मधारिणौ ।। पाशाङ्कशधरौ हौ च द्वौ रिपोर्जानुमस्तके । इति षोडशदोषण्डमण्डितं नृहरि भजे ॥ श्रीनरसिंहाय नमः ध्यानं समर्पयामि । End: आकल्पन्तन(यै)स्साकं धनधान्यानि सर्वदा । भुक्त्वान्ते स्वगजान् भोगान् जायन्ते चक्रवर्तिनः ॥ प्रतिमादानमन्त्रः---- दिव्यश्रियं फलं दाता ग्रहीता च फलप्रदः । अतो नृसिंहनामा वै तस्माच्छान्तिभेवेन्मम ।। Colophon: इति नृसिंहजयन्तीव्रतकल्पस्संपूर्णः ॥ No. 8368. नृसिंहजयन्तीकल्पः. NRSIMHAJAYANTIKALPAH. Pages, 10. Lines, 5 on a page. Begins on fol. 22a of the MS. described under No. 8178. Complete. From Nrsimhapurana. Similar to the above. Beginning: वैशाखमासे शुक्लायां भूतानां सिद्धमानुषः । यतो हरिः स्वयं साक्षाद्धिरण्यकशिपोः पुरा ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy