SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6064 A DESCRIPTIVE CATALOGUE OF वधार्थाय महाक्रोधात्तस्यामुपवसेत्सुधीः । यस्मिन् दिने तयोर्भुङ्क्ते नरके नियतं वसेत् ॥ End: प्रातःकाले नित्यकर्मा क्रमादिकं कृत्वा ब्राह्मणान् भोजयित्वा दक्षिणाभिस्तोषयित्वा पश्चाबन्धुभिः स्वयं स्रा(पारणं कृत्वा यस्य स्मृत्येति समर्पणम् ॥ Colophon: इति श्रीनृसिंहजयन्तीकल्पः सम्पूर्णः ॥ No. 8369. नृसिंहजयन्तीकल्पः. NRSIM.HAJAYANTIKALPAII. Pages, 9. Lines, 6 on a page. Begins on fol. 434 of the MS. described under No. 2907. Complete. Similar to the above. Beginning : सुरासुरशिरोरत्नमरीचिखचिताञ्जये । विघ्नान्धकारसूर्याय गणाधिपतये नमः ॥ ब्रह्माणं सुखमासीनं सर्वदेवनमस्कृतम् । सिद्धसङ्घसमाकीर्ण गन्धर्वमुनिसेवितम् ॥ नारदः जयन्त्याः श्रीनृसिंहस्य माहात्म्यं कथयस्व मे । किं पुण्यं किं फलं तस्य किं पुरा चरितं विभो । End: अनेन विधिना यस्तु जयन्तीव्रतमुत्तमम् ॥ करोति स नरो याति तद्विष्णोः परमं पदम् । नारी चेत्तारयेद्भ; कुलमेकोत्तरं शतम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy