SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6062 A DESCRIPTIVE CATALOGUE OF set a part (very day and the accumulation for the whole month is presented to some Brahman at the close of the Vrata. Beginning: सुपुण्ये नैमिशारण्ये मनआह्लादकारिणि ।। नानापुष्पलताकोणे नानावृक्षविराजिते ॥ तत्र स्थित्वा महात्मानं पुण्यं ब्रह्मर्षयस्तदा । भस्मोद्धूळितसर्वाङ्गं त्रिपुण्ड्राङ्कितमस्तकम् ॥ शृणु ते विप्र वक्ष्यामि व्रतानामुत्तमं व्रतम् । नित्यधान्यव्रतं नाम स्त्रीणां सौभाग्यकारणम् ॥ सर्वपापहरं पुण्यं सर्वोपद्रवनाशनम् । सर्वक्रतुफलञ्चैव सर्वतीर्थफलप्रदम् ॥ माघमासे च सप्तम्यां सङ्कान्त्यां व्रतमाचरेत् ।। प्रातरेव शुचिर्भूत्वा दन्तधावनपूर्वकम् ॥ स्नानं निवर्त्य विधिवत् धौलवस्त्रञ्च धारयेत् ।। आवाहयेज्जगन्नाथं भास्करं देवरूपिणम् । कल्पोक्तेन विधानेन व्रतकर्यात्प्रयत्नतः । End: __ अनेकजन्मोघविनश्वरीणां सुखप्रदं पुत्रसमृद्धिदञ्च । सुवासिनीत्वञ्च सुभूषणच विष्णोः पदं शाश्वतमाप्नुवन्ति || Colophon: इति भविष्योत्तरपुराणे उमामहेश्वरसंवादे नित्यधान्यव्रतकल्पं सम्पूर्णम् ॥ No. 8367. नृसिंहजयन्तीकल्पः. NRSI MHAJA YANTIKALPAH. Pages, 3. Lines, 6 on a page. Begins on fol. 526 of the MS. described under No. 7758. Complete. For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy