SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6060 A DESCRIPTIVE CATALOGUE OY गुरुं प्रदक्षिणीकृत्य नमस्कृत्य समाहितः । विज्ञाप्य दोरनाशञ्च कल्पोक्तविधिना व्रती ॥ End: एवंकृते धर्मराज सन्ततिस्तस्य वर्धते । यशस्करं पुष्टिकरं श्रीकर रोगनाशनम् ॥ आयुष्करं भवेत्तस्य सत्यं सत्यं मयोदितम् । Colophon: इति श्रीकृष्णदेवोक्तनष्टदोरप्रायश्चित्तविधिः ॥ No. 8364. नष्टदोरकप्रायश्चित्तम्. NASTADORAKAPRĀYAŚCITTAM. Pages, 2. Lines, 8 on a page. Begins on fol. 266 of the MS. described under No. 8177. Complete. Similar to the above. Beginning: एवङ्गणविशेषणविशिष्टायां शुभतिथौ मम समस्तपापक्षयार्थ दोर. नाशजनितदोषपरिहारार्थमनन्तव्रतफलसिद्ध्यर्थ नष्टदोरप्रायश्चित्तं करिष्ये । युधिष्ठिरः... दोरके त्रुटिते नष्टे पतिते ज्वलितेऽपि वा । संस्थाप्य विस्मृते वापि हृते वापि प्रमादतः ॥ End: एवं कृते नृपश्रेष्ठ विच्छिन्नमपि तद्रतम् । अनन्तस्य प्रसादेन सम्पूर्णफलदो भवेत् ॥ Colophon: इति नष्टदोरप्रायश्चित्तं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy