SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6059 Beginning: वसिष्ठः-- अनन्तवतमाहात्म्यं बहुशश्च मया श्रुतम् । दोररूपेण चानन्तो रक्षतीति द्विजोत्तम ॥ प्रमादाद्यदि नष्टम्स्यावद त्रैलोक्यपावन । साधु पृष्ट त्वया ब्रह्मन् वक्ष्यामि च यथाश्रुतम् ॥ शृणु वासिष्ठ लोकस्य रक्षार्थ शान्तिमीप्सिता(म्) ।। अनन्तरचतुर्दश्यां प्रायश्चित्तं समाचरेत् । चतुर्दशद्विजेभ्योऽन्नं प्रायश्चित्तं सदक्षिणा ॥ Colophon: इति नष्टदोरकप्रायश्चित्तम् ॥ End: ___No. 8363. नष्टदोरकप्रायश्चित्तम्. NASTADORAKAPRAYAŚCITTAM. Pages, P. Lines, 6 on a page. Begins on fol. 16a of the MS. described under No. 8180. Complete. Similar to the above. Beginning: यधिष्ठिरः ...-- कृष्ण कृष्ण कृपालो त्वमगते(में)गतिर्भव । भवान्वै दोररूपेण पुत्रपौत्रप्रवर्धसि(नः) । दोरं प्रमादतो नष्टं यदि स्यातिभिर्जनैः । किं कर्म करणीयं स्याद्वद लाक्यपावनै । व्याधिना ग्रस्यते देहं श्रिवा सन्त्यज्यते गृहम् ।। गृहश्च धनधान्यात्मपुत्रदारक्षयं विदुः । तस्मात्सर्वप्रयत्नेन प्रायश्चित्तं विधीयते ।। For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy