SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 6056 A DESORIPTIVE CATALOGUE OF End: सूतः भो शौनकादिऋषयः शृणुध्वं वचनं मम । आश्विने शुक्लपक्षे तु श्रवणेन युता तिथिः ।। दशमी मुनिभिस्तत्र शमी शत्रुविनाशिनी । राज्ञां मुनीनान्देवानां यतस्सा विजयप्रदा ।। विजया दशमी चेति कीर्त्यते मुनिसत्तमैः । तस्यां शमीपूजनं हि पूर्व रामेण वै कृतम् ।। कृते तु तद्रते सम्यक् विजयस्सार्वकालिकः । यः शृणोति तदा भक्तया कथामेतां सुपावनाम् । यः श्रावयति विप्रेषु जनेष्वन्येषु मानवः । तयोस्समस्तविजयो भवत्येव न संशयः ॥ Colophon: . इति भविष्योत्तरपुराणे सूतशौनकसंवादे विजयदशमत्रितकल्पं स. म्पूर्णम् ॥ सीतारामेण विदुषा श्रीवेल्लङ्गयन्वयेन्दुना । नवरात्रव्रते कल्पस्स साङ्गोपाङ्गतः कृतः ।। No. 8359. नवरात्र्यवभृथस्नानकल्पः. NAVARĀTRYAVABHẤTHASNĀNAKALPAH. Pages, 6. Lines, 6 on a page. Bevius ou fol. 13b of the MS. described under No. 514. wherein this lias been omitted to be shown among the other works. Deals with the religious bath to be taken on the morning of the day following the nine days of the Navarātri. Beginning : दशम्यामेव प्रातःकाले अवभृथस्नानकर्तव्यमभ्युदयार्थम् । तदुक्तं संहितार्णवे नवरात्रिव्रतस्यास्य समाप्तौ दशमे दिने । प्रातःकाले तु कर्तव्यं मङ्गलावाप्तये शुभम् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy