SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 6055 Colophon : इति श्रीसकलागमस्मृतिपुराणसारस शाह नवरात्रयुक्त श्रीमहालक्ष्मीव्रत. कल्पः समाप्तः ॥ No. 8358. नवरात्रीव्रतकल्पः. NAVARĀTRIVRATAKALPAH Pages, 31. Lines, 7 on a page. Begins on fol. la of the MS. described under No. 514. Complete. From Bhuvisyottarapurana. Similar to the above. Beginning : प्राणानायम्य एवङ्गणविशेषणविशिष्टायां तिथौ मम संभावितसकला. रिष्टनिवृत्त्यर्थ . . . . . . . . . . आदिदुर्गामहालक्ष्मीमहासरस्वतीप्रसादसिद्ध्यर्थमस्मिन्नवरात्रिमहोत्सवे आ.. श्विनशुपतिपदिनमारभ्य महानवमीपर्यन्तमेकोत्तरवृद्ध्या सप्तशतीश्रीसूक्तभूसूक्तलक्ष्मीसूक्तनारायणहृदयलक्ष्मी हयमहाशान्तिमहासौरमन्युसूक्तरात्रि. सूक्तएकादशरुद्रग्रहार्चनादिकान् ब्राह्मणैः कारयिष्ये ; यथाशक्ति स्वयञ्च करिष्ये। गणपतिपूजां कृत्वा पुण्याहं वाचयेत् । तत ऋत्विग्वरणप्रकारः । शमी शमय मे पापं शमी शत्रुविनाशिनी । अर्जुनस्य धनुर्धारी रामस्य प्रियदर्शिनी ॥ क्षमापणम् ।। इति शमीपूजाविधानं सम्पूर्णम् ॥ पावने नैमिशारण्ये शौनकाद्या महर्षयः । सूतं दृष्ट्वा महात्मानं पप्रच्छुरिदमादरात् ॥ 478-A For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy