SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 6054 End: www.kobatirth.org Colophon : तदाप्रभृत्याश्वयुजे चतुर्दश्यां प्रशस्यते । अभ्यङ्गमसिते पक्षे नरैस्सर्वैः श्रियाप्तये ॥ A DESCRIPTIVE CATALOGUE OF Acharya Shri Kailassagarsuri Gyanmandir इति स्कान्दपुराणे नरकचतुर्दशी व्रत कल्पस्सम्पूर्णः ॥ No. 8357. नवरात्रीव्रतकल्पः. NAVARĀ1 RIVRATAKALPAH. Pages, 41. Lines, 6 on a page. Begins on fol. 125a of the Ms. described under No. 5452. Complete. This Vrata consists in the wo: ship of Sakti as Candika for nine days, commencing from the first day of the bright fortnight in the month of Asvina. This is what is commonly known as the Dussera worship, and is intended to be conducted specially by kings before starting out on their expeditions of victory at the conclusion of the rainy season. Beginning : प्राणानायम्य देशकालौ सङ्कीर्त्य मम चतुर्विधपुरुषार्थ फलसिद्ध्यर्थं प्रतिपदमारभ्य नवमीपर्यन्तं नवरात्रित्रतङ्करिष्ये इति सङ्कल्प्य नवरात्रकर्म कुर्यात् । मार्कण्डेयपुराणे उत्तराध्याये उक्तम् । शृणु राजन् प्रवक्ष्यामि चण्डिकार्चनमुत्तमम् । आश्विनस्य सिते पक्षे प्रथमादिनवस्वपि ॥ सुनातस्तिलतैलेन पूर्वाह्वेन नृपोत्तम । End : शेषजलं नद्यामुत्सृजेत् । हेमरूपिणीं प्रतिमां स्वगृहे पूजयेत् । अपराधसहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ इति पठित्वा यथासुखं विहरेत् ॥ For Private and Personal Use Only
SR No.020201
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 16
Original Sutra AuthorN/A
AuthorM Rangacharya, S Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1913
Total Pages496
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy